21.3.09

Saundaryalahari


shivaH shaktyA yukto yadi bhavati shaktaH prabhavituM
na cedevaM devo na khalu kushalaH spanditumapi |
atastvAmArAdhyAM hariharaviri~ncAdibhirapi
praNantuM stotuM vA kathamak.rtapuNyaH prabhavati || 1 ||
tanIyAMsaM pAMsuM tava caraNapaN^keruhabhavaM
viri~ncissa~ncinvan viracayati lokAnavikalam |
vahatyenaM shauriH kathamapi sahasreNa shirasAM
harassaMkShudyainaM bhajati bhasitoddhUlanavidhim || 2 ||
avidyAnAmanta\-stimira\-mihiradvIpanagarI
jaDAnAM caitanya\-stabaka\-makaranda\-srutijharI |
daridrANAM cintAmaNiguNanikA janmajaladhau
nimagnAnAM daMShTrA muraripu\-varAhasya bhavati || 3||
tvadanyaH pANibhyAmabhayavarado daivatagaNaH
tvamekA naivA.asi prakaTitavarAbhItyabhinayA |
bhayAt trAtuM dAtuM phalamapi ca vAMchAsamadhikaM
sharaNye lokAnAM tava hi caraNAveva nipuNau || 4 ||
haristvAmArAdhya praNatajanasaubhAgyajananIM
purA nArI bhUtvA puraripumapi kShobhamanayat |
smaro.api tvAM natvA ratinayanalehyena vapuShA
munInAmapyantaH prabhavati hi mohAya mahatAm || 5 ||
dhanuH pauShpaM maurvI madhukaramayI pa~nca vishikhAH
vasantaH sAmanto malayamarudAyodhanarathaH |
tathA.apyekaH sarvaM himagirisute kAmapi k.rpAM
apAMgAtte labdhvA jagadida\-manaN^go vijayate || 6 ||
kvaNatkA~ncIdAmA karikalabhakumbhastananatA
parikShINA madhye pariNatasharaccandravadanA |
dhanurbANAn pAshaM s.rNimapi dadhAnA karatalaiH
purastAdAstAM naH puramathiturAhopuruShikA || 7 ||
sudhAsindhormadhye suraviTapivATIpariv.rte
maNidvIpe nIpopavanavati cintAmaNig.rhe |
shivAkAre ma~nce paramashivaparyaN^kanilayAM
bhajanti tvAM dhanyAH katicana cidAnandalaharIm || 8 ||
mahIM mUlAdhAre kamapi maNipUre hutavahaM
sthitaM svAdhiShThAne h.rdi marutamAkAshamupari |
mano.api bhrUmadhye sakalamapi bhitvA kulapathaM
sahasrAre padme saha rahasi patyA viharase || 9 ||
sudhAdhArAsAraishcaraNayugalAntarvigalitaiH
prapa~ncaM si~ncantI punarapi rasAmnAyamahasaH |
avApya svAM bhUmiM bhujaganibhamadhyuShTavalayaM
svamAtmAnaM k.rtvA svapiShi kulakuNDe kuhariNi || 10 ||
caturbhiH shrIkaNThaiH shivayuvatibhiH pa~ncabhirapi
prabhinnAbhiH shaMbhornavabhirapi mUlaprak.rtibhiH |
catushcatvAriMshadvasudalakalAshratrivalaya
trirekhAbhiH sArdhaM tava sharaNakoNAH pariNatAH || 11 ||
tvadIyaM saundaryaM tuhinagirikanye tulayituM
kavIndrAH kalpante kathamapi viri~nciprabh.rtayaH |
yadAlokautsukyAdamaralalanA yAnti manasA
tapobhirduShprApAmapi girishasAyujyapadavIm || 12 ||
naraM varShIyAMsaM nayanavirasaM narmasu jaDaM
tavApAN^gAloke patitamanudhAvanti shatashaH |
galadveNIbandhAH kucakalashavisrastasicayA
haThAt truTyatkA~ncyo vigalitadukUlA yuvatayaH || 13||
kShitau ShaTpa~ncAshad dvisamadhikapa~ncAshadudake
hutAshe dvAShaShTishcaturadhikapa~ncAshadanile |
divi dviShShaTtriMshanmanasi ca catuShShaShTiriti ye
mayUkhAsteShAmapyupari tava pAdAmbujayugam || 14 ||
sharajjyotsnAshuddhAM shashiyutajaTAjUTamukuTAM
varatrAsatrANasphaTikaghaTikApustakakarAm |
sak.rnnatvA natvA kathamiva satAM sannidadhate
madhukShIradrAkShAmadhurimadhurINAH phaNitayaH || 15 ||
kavIndrANAM cetaHkamalavanabAlAtaparuciM
bhajante ye santaH katicidaruNAmeva bhavatIm |
viri~ncipreyasyAstaruNatarash.rN^gAralaharI
gabhIrAbhirvAgbhirvidadhati satAM ra~njanamamI || 16 ||
savitrIbhirvAcAM shashimaNishilAbhaN^garucibhiH
vashinyAdyAbhistvAM saha janani saMcintayati yaH |
sa kartA kAvyAnAM bhavati mahatAM bhaN^girucibhiH
vacobhirvAgdevIvadanakamalAmodamadhuraiH || 17 ||
tanucchAyAbhiste taruNataraNishrIsaraNibhiH
divaM sarvAmurvImaruNimanimagnAM smarati yaH |
bhavantyasya trasyadvanahariNashAlInanayanAH
sahorvashyA vashyAH kati kati na gIrvANagaNikAH || 18 ||
mukhaM binduM k.rtvA kucayugamadhastasya tadadho
harArdhaM dhyAyedyo haramahiShi te manmathakalAm |
sa sadyaH saMkShobhaM nayati vanitA ityatilaghu
trilokImapyAshu bhramayati ravIndustanayugAm || 19 ||
kirantImaN^gebhyaH kiraNanikurumbAm.rtarasaM
h.rdi tvAmAdhatte himakarashilAmUrtimiva yaH |
sa sarpANAM darpaM shamayati shakuntAdhipa iva
jvarapluShTAn d.rShTyA sukhayati sudhAdhArasirayA || 20 ||
taTillekhAtanvIM tapanashashivaishvAnaramayIM
niShaNNAM ShaNNAmapyupari kamalAnAM tava kalAm |
mahApadmATavyAM m.rditamalamAyena manasA
mahAntaH pashyanto dadhati paramAhlAdalaharIm || 21 ||
bhavAni tvaM dAse mayi vitara d.rShTiM sakaruNA\-
miti stotuM vA~nchan kathayati bhavAni tvamiti yaH |
tadaiva tvaM tasmai dishasi nijasAyujyapadavIM
mukundabrahmendrasphuTamakuTanIrAjitapadAm || 22 ||
tvayA h.rtvA vAmaM vapuraparit.rptena manasA
sharIrArdhaM shaMbhoraparamapi shaN^ke h.rtamabhUt |
yadetattvadrUpaM sakalamaruNAbhaM trinayanaM
kucAbhyAmAnamraM kuTilashashicUDAlamakuTam || 23||
jagatsUte dhAtA hariravati rudraH kShapayate
tiraskurvannetatsvamapi vapurIshastirayati |
sadApUrvaH sarvaM tadidamanug.rhNAti ca shiva\-
stavAj~nAmAlambya kShaNacalitayorbhrUlatikayoH || 24 ||
trayANAM devAnAM triguNajanitAnAM tava shive
bhavet pUjA pUjA tava caraNayoryA viracitA |
tathA hi tvatpAdodvahanamaNipIThasya nikaTe
sthitA hyete shashvan mukulitakarottaMsamakuTAH || 25 ||
viri~nciH pa~ncatvaM vrajati harirApnoti viratiM
vinAshaM kInAsho bhajati dhanado yAti nidhanam |
vitandrI mAhendrI vitatirapi saMmIlatid.rshAM
mahAsaMhAre.asmin viharati sati tvatpatirasau || 26 ||
japo jalpaH shilpaM sakalamapi mudrAviracanA
gatiH prAdakShiNyakramaNamashanAdyAhutividhiH |
praNAmassaMveshassukhamakhilamAtmArpaNad.rshA
saparyAparyAyastava bhavatu yanme vilasitam || 27 ||
sudhAmapyAsvAdya pratibhayajarAm.rtyuhariNIM
vipadyante vishve vidhishatamakhAdyA diviShadaH |
karAlaM yatkShvelaM kabalitavataH kAlakalanA
na shaMbhostanmUlaM tava janani tATaN^kamahimA || 28 ||
kirITaM vairi~ncaM parihara puraH kaiTabhabhidaH
kaThore koTIre skhalasi jahi jambhArimukuTam |
praNamreShveteShu prasabhamupayAtasya bhavanaM
bhavasyAbhyutthAne tava parijanoktirvijayate || 29 ||
svadehodbhUtAbhirgh.rNibhiraNimAdyAbhirabhito
niShevye nitye tvAmahamiti sadA bhAvayati yaH |
kimAshcaryaM tasya trinayanasam.rddhiM t.rNayato
mahAsaMvartAgnirviracayati nirAjanavidhim || 30 ||
catuShShaShTyA tantraiH sakalamatisaMdhAya bhuvanaM
sthitastattatsiddhiprasavaparatantraiH pashupatiH |
punastvannirbandhAdakhilapuruShArthaikaghaTanA\-
svatantraM te tantraM kShititalamavAtItaradidam || 31 ||
shivaH shaktiH kAmaH kShitiratha raviH shItakiraNaH
smaro haMsaH shakrastadanu ca parAmAraharayaH |
amI h.rllekhAbhistis.rbhiravasAneShu ghaTitA
bhajante varNAste tava janani nAmAvayavatAm || 32 ||
smaraM yoniM lakShmIM tritayamidamAdau tava mano\-
rnidhAyaike nitye niravadhimahAbhogarasikAH |
bhajanti tvAM cintAmaNiguNanibaddhAkShavalayAH
shivAgnau juhvantaH surabhigh.rtadhArAhutishataiH || 33||
sharIraM tvaM shaMbhoH shashimihiravakShoruhayugaM
tavAtmAnaM manye bhagavati navAtmAnamanagham |
atashsheShashsheShItyayamubhayasAdhAraNatayA
sthitaH saMbandho vAM samarasaparAnandaparayoH || 34 ||
manastvaM vyoma tvaM marudasi marutsArathirasi
tvamApastvaM bhUmistvayi pariNatAyAM na hi param |
tvameva svAtmAnaM pariNamayituM vishvavapuShA
cidAnandAkAraM shivayuvati bhAvena bibh.rShe || 35 ||
tavAj~nAcakrasthaM tapanashashikoTidyutidharaM
paraM shaMbhuM vande parimilitapArshvaM paracitA |
yamArAdhyan bhaktyA ravishashishucInAmaviShaye
nirAloke loko nivasati hi bhAlokabhavane || 36 ||
vishuddhau te shuddhasphaTikavishadaM vyomajanakaM
shivaM seve devImapi shivasamAnavyavasitAm |
yayoH kAntyA yAntyAH shashikiraNasArUpyasaraNe\-
rvidhUtAntardhvAntA vilasati cakorIva jagatI || 37 ||
samunmIlat saMvit kamalamakarandaikarasikaM
bhaje haMsadvandvaM kimapi mahatAM mAnasacaram |
yadAlApAdaShTAdashaguNitavidyApariNati\-
ryadAdatte doShAd guNamakhilamadbhyaH paya iva || 38 ||
tava svAdhiShThAne hutavahamadhiShThAya nirataM
tamIDe saMvartaM janani mahatIM tAM ca samayAm |
yadAloke lokAn dahati mahati krodhakalite
dayArdrA yA d.rShTiH shishiramupacAraM racayati || 39 ||
taTittvantaM shaktyA timiraparipanthisphuraNayA
sphurannAnAratnAbharaNapariNaddhendradhanuSham |
tava shyAmaM meghaM kamapi maNipUraikasharaNaM
niSheve varShantaM haramihirataptaM tribhuvanam || 40 ||
tavAdhAre mUle saha samayayA lAsyaparayA
navAtmAnaM manye navarasamahAtANDavanaTam |
ubhAbhyAmetAbhyAmudayavidhimuddishya dayayA
sanAthAbhyAM jaj~ne janakajananImajjagadidam || 41 ||
gatairmANikyatvaM gaganamaNibhiH sAndraghaTitaM
kirITaM te haimaM himagirisute kIrtayati yaH |
sa nIDeyacchAyAcchuraNashabalaM candrashakalaM
dhanuH shaunAsIraM kimiti na nibadhnAti dhiShaNAm || 42 ||
dhunotu dhvAntaM nastulitadalitendIvaravanaM
ghanasnigdhashlakShNaM cikuranikurambaM tava shive |
yadIyaM saurabhyaM sahajamupalabdhuM sumanaso
vasantyasmin manye valamathanavATIviTapinAm || 43||
tanotu kShemaM nastava vadanasaundaryalaharI\-
parIvAhasrotaHsaraNiriva sImantasaraNiH |
vahantI sindUraM prabalakabarIbhAratimira\-
dviShAM b.rndairbandIk.rtamiva navInArkakiraNam || 44 ||
arAlaiH svAbhAvyAdalikalabhasashrIbhiralakaiH
parItaM te vaktraM parihasati paN^keruharucim |
darasmere yasmin dashanaruciki~njalkarucire
sugandhau mAdyanti smaradahanacakShurmadhulihaH || 45 ||
lalATaM lAvaNyadyutivimalamAbhAti tava ya
ddvitIyaM tanmanye {makuTa}ghaTitaM candrashakalam |
viparyAsanyAsAdubhayamapi saMbhUya ca mithaH
sudhAlepasyUtiH pariNamati rAkAhimakaraH || 46 ||
bhruvau bhugne kiMcidbhuvanabhayabhaN^gavyasanini
tvadIye netrAbhyAM madhukararucibhyAM dh.rtaguNam |
dhanurmanye savyetarakarag.rhItaM ratipateH
prakoShThe muShTau ca sthagayati nigUDhAntaramume || 47 ||
ahaH sUte savyaM tava nayanamarkAtmakatayA
triyAmAM vAmaM te s.rjati rajanInAyakatayA |
t.rtIyA te d.rShtirdaradalitahemAmbujaruciH
samAdhatte saMdhyAM divasanishayorantaracarIm || 48 ||
vishAlA kalyANI sphuTarucirayodhyA kuvalayaiH
k.rpAdhArAdhArA kimapi madhurA bhogavatikA |
avantI d.rShTiste bahunagaravistAravijayA
dhruvaM tattannAmavyavaharaNayogyA vijayate || 49 ||
kavInAM saMdarbhastabakamakarandaikarasikaM
kaTakShavyAkShepabhramarakalabhau karNayugalam |
amu~ncantau d.rShTvA tava navarasAsvAdataralA\-
vasUyAsaMsargAdalikanayanaM kiMcidaruNam || 50 ||
shive sh.rN^gArArdrA taditarajane kutsanaparA
saroShA gaN^gAyAM girishacarite vismayavatI |
harAhibhyo bhItA sarasiruhasaubhAgyajayinI
sakhIShu smerA te mayi janani d.rShTiH sakaruNA || 51 ||
gate karNAbhyarNaM garuta iva pakShmANi dadhatI
purAM bhettushcittaprashamarasavidrAvaNaphale |
ime netre gotrAdharapatikulottaMsakalike
tavAkarNAk.rShTasmarasharavilAsaM kalayataH || 52 ||
vibhaktatraivarNyaM vyatikaritalIlA~njanatayA
vibhAti tvannetratritayamidamIshAnadayite |
punaH sraShTuM devAn druhiNaharirudrAnuparatAn
rajaH sattvaM bibhrat tama iti guNAnAM trayamiva || 53||
pavitrIkartuM naH pashupatiparAdhInah.rdaye
dayAmitrairnetrairaruNadhavalashyAmarucibhiH |
nadaH shoNo gaN^gA tapanatanayeti dhruvamamuM
trayANAM tIrthAnAmupanayasi saMbhedamanagham || 54 ||
nimeShonmeShAbhyAM pralayamudayaM yAti jagatI
tavetyAhuH santo dharaNidhararAjanyatanaye |
tvadunmeShAjjAtaM jagadidamasheShaM pralayataH
paritrAtuM shaN^ke parih.rtanimeShAstava d.rshaH || 55 ||
tavAparNe karNejapanayanapaishunyacakitA
nilIyante toye niyatamanimeShAH shapharikAH |
iyaM ca shrIrbaddhacchadapuTakavATaM kuvalayaM
jahAti pratyUShe nishi ca vighaTayya pravishati || 56 ||
d.rshA drAghIyasyA daradalitanIlotpalarucA
davIyAMsaM dInaM snapaya k.rpayA mAmapi shive |
anenAyaM dhanyo bhavati na ca te hAniriyatA
vane vA harmye vA samakaranipAto himakaraH || 57 ||
arAlaM te pAlIyugalamagarAjanyatanaye
na keShAmAdhatte kusumasharakodaNDakutukam |
tirashcIno yatra shravaNapathamullaN^ghya vilasa\-
nnapAN^gavyAsaN^go dishati sharasaMdhAnadhiShaNAm || 58 ||
sphuradgaNDAbhogapratiphalitatATaN^kayugalaM
catushcakraM manye tava mukhamidaM manmatharatham |
yamAruhya druhyatyavanirathamarkenducaraNaM
mahAvIro mAraH pramathapataye sajjitavate || 59 ||
sarasvatyAH sUktIram.rtalaharIkaushalaharIH
pibantyAH sharvANi shravaNaculukAbhyAmaviralam |
camatkArashlAghAcalitashirasaH kuNDalagaNo
jhaNatkAraistAraiH prativacanamAcaShTa iva te || 60 ||
asau nAsAvaMshastuhinagirivaMshadhvajapaTi
tvadIyo nedIyaH phalatu phalamasmAkamucitam |
vahatyantarmuktAH shishirataranishvAsagalitaM
sam.rddhyA yastAsAM bahirapi ca muktAmaNidharaH || 61 ||
prak.rtyA raktAyAstava sudati dantacchadaruceH
pravakShye sAd.rshyaM janayatu phalaM vidrumalatA |
na bimbaM tvadbimbapratiphalanarAgAdaruNitaM
tulAmadhyAroDhuM kathamiva na lajjeta kalayA || 62 ||
smitajyotsnAjAlaM tava vadanacandrasya pibatAM
cakorANAmAsIdatirasatayA ca~ncujaDimA |
ataste shItAMshoram.rtalaharImAmlarucayaH
pibanti svacchandaM nishi nishi bh.rshaM kA~njikadhiyA || 63||
avishrAntaM patyurguNagaNakathAmreDanajapA
japApuShpacchAyA tava janani jihvA jayati sA |
yadagrAsInAyAH sphaTikad.rShadacchacchavimayI
sarasvatyA mUrtiH pariNamati mANikyavapuShA || 64 ||
raNe jitvA daityAnapah.rtashirastraiH kavacibhi\-
rniv.rttaishcaNDAMshatripuraharanirmAlyavimukhaiH |
vishAkhendropendraiH shashivishadakarpUrashakalA
vilIyante mAtastava vadanatAmbUlakabalAH || 65 ||
vipa~ncyA gAyantI vividhamapadAnaM pshupateH
tvayArabdhe vaktuM calitashirasA sAdhuvacane |
tadIyairmAdhuryairapalapitatantrIkalaravAM
nijAM vINAM vANI niculayati colena nibh.rtam || 66 ||
karAgreNa sp.rShTaM tuhinagiriNA vatsalatayA
girIshenodastaM muhuradharapAnAkulatayA |
karagrAhyaM shaMbhormukhamukurav.rntaM girisute
kathaMkAraM brUmastava cubukamaupamyarahitam || 67 ||
bhujAshleShAn nityaM puradamayituH kaNTakavatI
tava grIvA dhatte mukhakamalanAlashriyamiyam |
svataH shvetA kAlAgarubahulajambAlamalinA
m.rNAlIlAlityaM vahati yadadho hAralatikA || 68 ||
gale rekhAstisro gatigamakagItaikanipuNe
vivAhavyAnaddhapraguNaguNasaMkhyApratibhuvaH |
virAjante nAnAvidhamadhurarAgAkarabhuvAM
trayANAM grAmANAM sthitiniyamasImAna iva te || 69 ||
m.rNAlIm.rdvInAM tava bhujalatAnAM catas.rNAM
caturbhiH saundaryaM sarasijabhavaH stauti vadanaiH |
nakhebhyaH saMtrasyan prathamamathanAdandhakaripoH
caturNAM shIrShANAM samamabhayahastArpaNadhiyA || 70 ||
nakhAnAmuddyotairnavanalinarAgaM vihasatAM
karANAM te kAntiM kathaya kathayAmaH kathamume |
kayAcidvA sAmyaM bhajatu kalayA hanta kamalaM
yadi krIDallakShmIcaraNatalalAkShArasacaNam || 71 ||
samaM devi skandadvipavadanapItaM stanayugaM
tavedaM naH khedaM haratu satataM prasnutamukham |
yadAlokyAshaN^kAkulitah.rdayo hAsajanakaH
svakumbhau herambaH parim.rshati hastena jhaTiti || 72 ||
amU te vakShojAvam.rtarasamANikyakutupau
na saMdehaspando nagapatipatAke manasi naH |
pibantau tau yasmAdaviditavadhUsaN^garasikau
kumArAvadyApi dviradavadanakrau~ncadalanau || 73||
vahatyamba stamberamadanujakumbhaprak.rtibhiH samArabdhAM muktAmaNibhiramalAM hAralatikAm |
kucAbhogo bimbAdhararucibhirantaH shabalitAM
pratApavyAmishrAM puradamayituH kIrtimiva te || 74 ||
tava stanyaM manye dharaNidharakanye h.rdayataH
payaHpArAvAraH parivahati sArasvatamiva |
dayAvatyA dattaM draviDashishurAsvAdya tava yat
kavInAM prauDhAnAmajani kamaniyaH kavayitA || 75 ||
harakrodhajvAlAvalibhiravalIDhena vapuShA
gabhIre te nAbhIsarasi k.rtasaN^go manasijaH |
samuttasthau tasmAdacalatanaye dhUmalatikA
janastAM jAnIte tava janani romAvaliriti || 76 ||
yadetat kAlindItanutarataraN^gAk.rti shive
k.rshe madhye kiMcijjanani tava yadbhAti sudhiyAm |
vimardAdanyonyaM kucakalashayorantaragataM
tanUbhUtaM vyoma pravishadiva nAbhiM kuhariNIm || 77 ||
sthiro gaN^gAvartaH stanamukularomAvalilatA
kalAvAlaM kuNDaM kusumasharatejohutabhujaH |
raterlIlAgAraM kimapi tava nAbhirgirisute
biladvAraM siddhergirishanayanAnAM vijayate || 78 ||
nisargakShINasya stanataTabhareNa klamajuSho
namanmUrternArItilakashankaistruTyata iva |
ciraM te madhyasya truTitataTinItIrataruNA
samAvasthAsthemno bhavatu kushalaM shailatanaye || 79 ||
kucau sadyaHsvidyattaTaghaTitakUrpAsabhidurau
kaShantau dormUle kanakakalashAbhau kalayatA |
tava trAtuM bhaN^gAdalamiti valagnaM tanubhuvA
tridhA naddhaM devi trivali lavalIvallibhiriva || 80 ||
gurutvaM vistAraM kShitidharapatiH pArvati nijA
nnitambAdAcchidya tvayi haraNarUpeNa nidadhe |
ataste vistIrNo gururayamasheShAM vasumatIM
nitambaprAgbhAraH sthagayati laghutvaM nayati ca || 81 ||
karIndrANAM shuNDAn kanakakadalIkANDapaTalI\-
mubhAbhyAmUrubhyAmubhayamapi nirjitya bhavatI |
suv.rttAbhyAM patyuH praNatikaThinAbhyAM girisute
vidhij~ne jAnubhyAM vibudhakarikumbhadvayamasi || 82 ||
parAjetuM rudraM dviguNasharagarbhau girisute
niShaN^gau jaN^ghe te viShamavishikho bADhamak.rta |
yadagre d.rshyante dashasharaphalAH pAdayugalI
nakhAgracchadmAnaH suramukuTashANaikanishitAH || 83||
shrutInAM mUrdhAno dadhati tava yau shekharatayA
mamApyetau mAtaH shirasi dayayA dhehi caraNau |
yayoH pAdyaM pAthaH pashupatijaTAjUTataTinI
yayorlAkShAlakShmIraruNaharicUDAmaNiruciH || 84 ||
namovAkaM brUmo nayanaramaNIyAya padayo
stavAsmai dvandvAya sphuTarucirasAlaktakavate |
asUyatyatyantaM yadabhihananAya sp.rhayate
pashUnAmIshAnaH pramadavanakaN^kelitarave || 85 ||
m.rShA k.rtvA gotraskhalanamatha vailakShyanamitaM
lalATe bhartAraM caraNakamale tADayati te |
cirAdantaHshalyaM dahanak.rtamunmUlitavatA
tulAkoTikvANaiH kilikilitamIshAnaripuNA || 86 ||
himAnIhantavyaM himagirinivAsaikacaturau
nishAyAM nidrANAM nishi ca parabhAge ca vishadau |
paraM lakShmIpAtraM shriyamatis.rjantau samayinAM
sarojaM tvatpAdau janani jayatashcitramiha kim || 87 ||
padaM te kIrtInAM prapadamapadaM devi vipadAM
kathaM nItaM sadbhiH kaThinakamaThIkarparatulAm |
kathaM vA bAhubhyAmupayamanakAle purabhidA
yadAdAya nyastaM d.rShadi dayamAnena manasA || 88 ||
nakhairnAkastrINAM karakamalasaMkocashashibhi
starUNAM divyAnAM hasata iva te caNDi caraNau |
phalAni svaHsthebhyaH kisalayakarAgreNa dadatAM
daridrebhyo bhadrAM shriyamanishamahnAya dadatau || 89 ||
dadAne dInebhyaH shriyamanishamAshAnusad.rshI
mamandaM saundaryaprakaramakarandaM vikirati |
tavAsmin mandArastabakasubhage yAtu caraNe
nimajjan majjIvaH karaNacaraNaH ShaTcaraNatAm || 90 ||
padanyAsakrIDAparicayamivArabdhumanasaH
khalantaste khelaM bhavanakalahaMsA na jahati |
atasteShAM shikShAM subhagamaNima~njIraraNita\-
cchalAdAcakShANaM caraNakamalaM cArucarite || 91 ||
gatAste ma~ncatvaM druhiNaharirudreshvarabh.rtaH
shivaH svacchacchAyAghaTitakapaTapracchadapaTaH |
tvadIyAnAM bhAsAM pratiphalanarAgAruNatayA
sharIrI shrN^gAro rasa iva d.rshAM dogdhi kutukam || 92 ||
arAlA kesheShu prak.rtisaralA mandahasite
shirIShAbhA citte d.rShadupalashobhA kucataTe |
bh.rshaM tanvI madhye p.rthururasijArohaviShaye
jagat trAtuM shaMbhorjayati karuNA kAcidaruNA || 93||
kalaN^kaH kastUrI rajanikarabimbaM jalamayaM
kalAbhiH karpUrairmarakatakaraNDaM nibiDitam |
atastvadbhogena pratidinamidaM riktakuharaM
vidhirbhUyo bhUyo nibiDayati nUnaM tava k.rte || 94 ||
purArAterantaHpuramasi tatastvaccaraNayoH
saparyAmaryAdA taralakaraNAnAmasulabhA |
tathA hyete nItAH shatamakhamukhAH siddhimatulAM
tava dvAropAntasthitibhiraNimAdyAbhiramarAH || 95 ||
kalatraM vaidhAtraM kati kati bhajante na kavayaH
shriyo devyAH ko vA na bhavati patiH kairapi dhanaiH |
mahAdevaM hitvA tava sati satInAmacarame
kucAbhyAmAsaN^gaH kuravakatarorapyasulabhaH || 96 ||
girAmAhurdevIM druhiNag.rhiNImAgamavido
hareH patnIM padmAM harasahacArImadritanayAm |
turIyA kApi tvaM duradhigamaniHsImamahimA
mahAmAyA vishvaM bhramayasi parabrahmamahiShi || 97 ||
kadA kAle mAtaH kathaya kalitAlaktakarasaM
pibeyaM vidyArthI tava caraNanirNejanajalam |
prak.rtyA mUkAnAmapi ca kavitAkAraNatayA
kadA dhatte vANImukhakamalatAmbUlarasatAm || 98 ||
sarasvatyA lakShmyA vidhiharisapatno viharate
rateH pAtivratyaM shithilayati ramyeNa vapuShA |
ciraM jIvanneva kShapitapashupAshavyatikaraH
parAnandAbhikhyaM rasayati rasaM tvadbhajanavAn || 99 ||
pradIpajvAlAbhirdivasakaranIrAjanavidhiH
sudhAsUteshcandropalajalalavairarghyaracanA |
svakIyairambhobhiH salilanidhisauhityakaraNaM
tvadIyAbhirvAgbhistava janani vAcAM stutiriyam || 100 ||

Note: The following additional verses are found in some versions of saundaryalaharI. Some commentators believe they were interpolations by LakShmIdhara.
samAnItaH padbhyAM maNimukuratAmambaramaNiH
rbhayAdantaHstimitakiraNashreNimas.rNaH |
dadhAti tvadvaktrapratiphalanamashrAntavikacaM
nirAtaN^kaM candrAnnijah.rdayapaN^keruhamiva || 101 ||
samudbhUtasthUlastanabharamurashcAruhasitaM
kaTAkShe kandarpaH katicana kadambadyuti vapuH |
harasya tvadbhrAntiM manasi janayAM sma vimalAH
bhavatyA ye bhaktAH pariNatiramIShAmiyamume || 102 ||
nidhe nityasmere niravadhiguNe nItinipuNe
nirAghAtaj~nAne niyamaparacittaikanilaye |
niyatyA nirmukte nikhilanigamAntastutapade
nirAtaN^ke nitye nigamaya mamApi stutimimAm || 103||
|| iti shrImatshaMkarAcAryaviracitA
saundaryalaharI saMpUrNA ||

No comments: