16.11.12

Shyamala Dandakam


dhyānam
māṇikyavīṇāmupalālayantīm
madālasāṃ mañjuḷavāgvilāsām|
māhēndranīladyutikōmalāṅgīm
mātaṅgakanyāṃ manasā smarāmi||1||
caturbhujē candrakalāvataṃsē kucōnnatē kuṅkumarāgaśōṇē|
puṇḍrēkṣupāśāṅkuśapuṣpabāṇahastē namastē jagadēkamātaḥ||2||
viniyōgaḥ
mātā marakataśyāmā mātaṅgī madaśālinī|
kuryāt kaṭākṣaṃ kalyāṇī kadambavanavāsinī||
stutiḥ
jaya mātaṅgatanayē jaya nīlōtpaladyutē|
jaya saṅgītarasikē jaya līlāśukapriyē||
daṇḍakam
jaya janani sudhāsamudrān-tarudyan-
maṇidvīpa-saṃrūḍha-bilvāṭavī-madhya-
kalpa-drumākalpa-kādamba-kāntāra-
vāsapriyē kṛttivāsapriyē sarvalōkapriyē
sādarārabdha-saṅgīta-sambhāvanā-
sambhramālōla-nīpasragābaddha-
cūḷīsanāthatrikē sānumatputrikē
śēkharībhūta-śītāṃśurēkhā-mayūkhāvalī-
baddha-susnigdha-nīlālakaśrēṇi-śṛṅgāritē lōkasambhāvitē
kāmalīlā-dhanuḥ sannibha-bhrūlatā-puṣpa- 
sandōha-sandēha-kṛllōcanē vāksudhāsēcanē 
cārugōrōcanāpaṅka-kēḷīlalā- 
mābhirāmē surāmē ramē 
prōllasaddh-vāḷikā-mauktikaśrēṇikā- 
candrikā-maṇḍalōdbhāsi- 
gaṇḍasthalanyasta-kastūrikā-patrarēkhā-
samudbhūta-saurabhya-sambhrānta-
bhṛṅgāṅganāgīta-sāndrībhavan-
mandratantrīsvarē susvarē bhāsvarē
vallakī-vādana-prakriyā-lōla-
tāḷīdaḷābaddha-tāṭaṅka-
bhūṣāviśēṣānvitē siddha-sammānitē
divyahālāma-dōdvēlahēlāla-
saccakṣurāndōḷana-śrīsamākṣipta-karṇaika-
nīlōtpalē śyāmaḷē pūritāśēṣa-
lōkābhi-vāñchāphalē śrīphalē
svēda-bindūllasad-bhāla-lāvaṇya-
niṣyanda-sandōha-sandēha-kṛnnāsikā-
mauktikē sarvamantrātmikē kāḷikē
mugddha-mandasmitō-dāravaktrasphurat-
pūga-karpūra-tāmbūla-khaṇḍōtkarē 
jñānamudrākarē sarvasampatkarē
padmabhāsvatkarē śrīkarē
kunda-puṣpadyutisnigdha-dantāvalī-
nirmalālōla-kallōla-sammēḷa-
nasmēraśōṇādharē cāruvīṇādharē pakvabimbādharē
sulalita-navayauvanārambha-
candrōdayōdvēla-lāvaṇya-
dugdhārṇavāvirbhavatkambu-bimbōka-
bhṛtkantharē satkalā-mandirē mantharē
divya-ratnaprabhā-bandhuracchanna-hārādi-
bhūṣā-samudyōtamānā-
navadyāṅgaśōbhē śubhē
ratna-kēyūra-raśmicchaṭā-pallava-
prōllasad-dōllatā-rājitē yōgibhiḥ pūjitē
viśva-diṅmaṇḍalavyāpta-māṇikya-
tējaḥ sphurat-kaṅkaṇālaṅkṛtē 
vibhramālaṅkṛtē sādhubhiḥ satkṛtē
vāsarārambha-vēḷā-samujjṛmbha-
māṇāravinda-pratidvandvi-pāṇidvayē
santatōdyadvayē advayē
divya-ratnōrmikā-dīdhiti-stōma-
sandhyāyamā-nāṅguḷī-pallavōdyanna-
khēndu-prabhā-maṇḍalē sannutākhaṇḍalē
citprabhāmaṇḍalē prōllasatkuṇḍalē
tārakārāji-nīkāśa-hārāvalismēra-
cārustanā-bhōgabhārānamanmadhya-
vallīvalicchēda-vīcī-samudyat-
samullāsa-sandarśitākāra-saundarya-
ratnākarē vallakī-bhṛtkarē kiṅkara-śrīkarē
hēma-kumbhōpa-mōttuṅga-vakṣōjabhārāvanamrē trilōkāvanamrē
lasadvṛtta-gambhīra-nābhī-sarastīra-
śaivāla-śaṅkākara-śyāmarōmāvalī-
bhūṣaṇē mañjusambhāṣaṇē
cāruśiñcatkaṭīsūtra-nirbhatsitānaṅga-
līlā-dhanuśśiñcinī-ḍambarē divyaratnāmbarē
padmarāgōllasan-mēkhalā-bhāsvara-śrōṇi-
śōbhājita-svarṇa-bhūbhṛttalē candrikā-śītalē

vikasita-navakiṃśukātāmra-divyāṃśu-
kaccanna-cārūru-śōbhā-parābhūta-
sindūra-śōṇāya-mānēndra-mātaṅga-
hasmārggaḷē vaibhavānarggaḷē śyāmaḷē

kōmaḷasnigddha-nīlōtpalōt-
pāditānaṅga-tūṇīra-śaṅkākarōdāma-
jaṅghālatē cārulīlāgatē

namra-dikpāla-sīmantini
kuntaḷasnigddha-nīlaprabhā-puñcasañjāta-
durvāṅku-rāśaṅka-sāraṅga-saṃyōga-
riṅkhanna-khēndūjjvalē prōjjvalē nirmalē
brahmadēvēśa-lakṣmīśa-bhūtēśa-tōyēśa-
vāgīśa-kīnāśa-daityēśa-yakṣēśa-
vāyvagni-māṇikya-saṃhṛṣṭa-kōṭīra-
bālā-tapōddāmalākṣā-rasāruṇya-
tāruṇya-lakṣmī-gṛhītāṅghri-padmē
supadmē umē

sūrucira-navaratna-pīṭhasthitē susthitē
ratnapadmāsanē ratnasiṃhāsanē 
śaṅkhapadmadvayōpāśritē viśritē
tatra vighnēśa-durgāvaṭu-kṣētrapālairyutē
mattamātaṅga-kanyā-samūhānvitē

mañjuḷāmēnakādyaṅganāmānitē
bhairavairaṣṭabhirvēṣṭitē dēvi 
vāmādibhiḥ śaktibhiḥ sēvitē 
dhātri-lakṣmyādi-śaktyaṣṭakaiḥ saṃyutē
mātṛkāmaṇḍalairmaṇḍitē
yakṣa-gandharva-siddhāṅganā-maṇḍalairarcitē
pañcabāṇātmikē pañcabāṇēna ratyā ca sambhāvitē
prītibhājā vasantēna cānanditē

bhaktibhājāṃ paraṃ śrēyasē kalpasē
yōgināṃ mānasē dyōtasē
chandasāmōjasā bhrājasē
gīta-vidyā-vinōdādi tṛṣṇēna kṛṣṇēna sampūjyasē
bhaktimaccētasā vēdhasā stūyasē
viśvahṛdyēna vādyēna vidyādharairgīyasē

śravaṇaharadakṣiṇakvāṇayā vīṇayā 
kinnarairgīyasē yakṣagandharva-siddhāṅganā-maṇḍalairarcyasē

sarvasaubhāgya-vāñchāvatībhirvadhūbhiḥ
surāṇāṃ samārādhyasē 
sarvavidyāviśēṣātmakaṃ
cāṭugāthā-samuccāraṇā-kaṇṭha-mūlōla-
sadvarṇarājitrayaṃ kōmaḷaśyāmaḷō-
dārapakṣadvayaṃ tuṇḍaśōbhāti-dhūrībhavat 
kiṃśukābhaṃ taṃ śukaṃ lālayantī parikrīḍasē

pāṇipadmadvayēnā-kṣamālāmapi sphāṭikīṃ
jñānasārātmakaṃ pustakaṃ cāparēṇāṅkuśaṃ
pāśamābibhrati yēna sañcintyasē cētasā 
tasya vaktrāntarāt gadyapadyātmikā
bhāratī niḥsarēt

yēna vā yāvakā bhākṛtirbhāvyasē
tasya vaśyā bhavanti striyaḥ pūruṣāḥ
yēna vā śātakumbhadyutirbhāvyasē
sō'pi lakṣmīsahasraiḥ parikrīḍatē

kinna sid‌dhyēdvapuḥ śyāmaḷaṃ kōmaḷaṃ 
candra-cūḍānvitaṃ tāvakaṃ dhyāyataḥ
tasya līlā sarōvāridhiḥ
tasya kēḷīvanaṃ nandanaṃ
tasya bhadrāsanaṃ bhūtalaṃ
tasya gīrdēvatā kiṅkarī
tasya ca''jñākarī śrī svayam

sarvatīrthātmikē sarvamantrātmikē sarvatantrātmikē sarvayantrātmikē
sarvapīṭhātmikē sarvasattvātmikē sarvaśaktyātmikē
sarvavidyātmikē sarvayōgātmikē sarvarāgātmikē
sarvaśabdātmikē sarvavarṇātmikē sarvaviśvātmikē sarvagē
hē jaganmātṛkē pāhi māṃ pāhi māṃ pāhi mām 
dēvi tubhyaṃ namō dēvi tubhyaṃ namō dēvi tubhyaṃ namaḥ|

||iti mahākavi kālidāsaviracitaṃ śyāmaḷā daṇḍakaṃ sampūrṇam||

To download, please click on the link given below:

Shyamala Dandakam MP3 free download

No comments: