17.12.08

Universal Prayer


Sarveśām Svastir Bhavatu
Sarveśām Sāntir Bhavatu
Sarveśām Pūrnam Bhavatu
Sarveśām Mangalam Bhavatu


Sarve bhavantu sukhina Sarve santu nirāmayā
sarve bhadrāi paśyantu Mā kaścit dukha bhāgbhavet
Meaning of the Sloka:


May good befall all,
May there be peace for all
May all be fit for perfection,
May all experience that which is auspicious.


Om, May all be happy. May all be healthy.
May we all experience what is good and let no one suffer.

No comments: